Original

अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः ।भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः ॥ ३३ ॥

Segmented

अस्य प्रज्ञा-अभिपन्नस्य विचित्र-पद-पर्वणः भारतस्य इतिहासस्य श्रूयताम् पर्व-संग्रहः

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
अभिपन्नस्य अभिपद् pos=va,g=m,c=6,n=s,f=part
विचित्र विचित्र pos=a,comp=y
पद पद pos=n,comp=y
पर्वणः पर्वन् pos=n,g=m,c=6,n=s
भारतस्य भारत pos=n,g=n,c=6,n=s
इतिहासस्य इतिहास pos=n,g=m,c=6,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
पर्व पर्वन् pos=n,comp=y
संग्रहः संग्रह pos=n,g=m,c=1,n=s