Original

विचित्रार्थपदाख्यानमनेकसमयान्वितम् ।अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः ॥ ३० ॥

Segmented

विचित्र-अर्थ-पद-आख्यानम् अनेक-समय-अन्वितम् अभिपन्नम् नरैः प्राज्ञैः वैराग्यम् इव मोक्षिभिः

Analysis

Word Lemma Parse
विचित्र विचित्र pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
पद पद pos=n,comp=y
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
अनेक अनेक pos=a,comp=y
समय समय pos=n,comp=y
अन्वितम् अन्वित pos=a,g=n,c=1,n=s
अभिपन्नम् अभिपद् pos=va,g=n,c=1,n=s,f=part
नरैः नर pos=n,g=m,c=3,n=p
प्राज्ञैः प्राज्ञ pos=a,g=m,c=3,n=p
वैराग्यम् वैराग्य pos=n,g=n,c=1,n=s
इव इव pos=i
मोक्षिभिः मोक्षिन् pos=a,g=m,c=3,n=p