Original

त्रेताद्वापरयोः संधौ रामः शस्त्रभृतां वरः ।असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः ॥ ३ ॥

Segmented

त्रेता-द्वापरयोः संधौ रामः शस्त्र-भृताम् वरः असकृत् पार्थिवम् क्षत्रम् जघान अमर्ष-चोदितः

Analysis

Word Lemma Parse
त्रेता त्रेता pos=n,comp=y
द्वापरयोः द्वापर pos=n,g=m,c=6,n=d
संधौ संधि pos=n,g=m,c=7,n=s
रामः राम pos=n,g=m,c=1,n=s
शस्त्र शस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
असकृत् असकृत् pos=i
पार्थिवम् पार्थिव pos=a,g=n,c=2,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
अमर्ष अमर्ष pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part