Original

यत्तु शौनकसत्रे ते भारताख्यानविस्तरम् ।आख्यास्ये तत्र पौलोममाख्यानं चादितः परम् ॥ २९ ॥

Segmented

यत् तु शौनक-सत्त्रे ते भारत-आख्यान-विस्तरम् आख्यास्ये तत्र पौलोमम् आख्यानम् च आदितस् परम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
शौनक शौनक pos=n,comp=y
सत्त्रे सत्त्र pos=n,g=n,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,comp=y
आख्यान आख्यान pos=n,comp=y
विस्तरम् विस्तर pos=n,g=n,c=1,n=s
आख्यास्ये आख्या pos=v,p=1,n=s,l=lrt
तत्र तत्र pos=i
पौलोमम् पौलोम pos=a,g=n,c=2,n=s
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
pos=i
आदितस् आदितस् pos=i
परम् पर pos=n,g=n,c=2,n=s