Original

तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः ।प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् ॥ २८ ॥

Segmented

तस्य एव तु दिनस्य अन्ते हार्दिक्य-द्रौणि-गौतमाः प्रसुप्तम् निशि विश्वस्तम् जघ्नुः यौधिष्ठिरम् बलम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
तु तु pos=i
दिनस्य दिन pos=n,g=m,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
हार्दिक्य हार्दिक्य pos=n,comp=y
द्रौणि द्रौणि pos=n,comp=y
गौतमाः गौतम pos=n,g=m,c=1,n=p
प्रसुप्तम् प्रस्वप् pos=va,g=n,c=2,n=s,f=part
निशि निश् pos=n,g=f,c=7,n=s
विश्वस्तम् विश्वस् pos=va,g=n,c=2,n=s,f=part
जघ्नुः हन् pos=v,p=3,n=p,l=lit
यौधिष्ठिरम् यौधिष्ठिर pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s