Original

अहनी युयुधे द्वे तु कर्णः परबलार्दनः ।शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् ॥ २७ ॥

Segmented

अहनी युयुधे द्वे तु कर्णः पर-बल-अर्दनः शल्यो अर्ध-दिवसम् तु आसीत् गदा-युद्धम् अतः परम्

Analysis

Word Lemma Parse
अहनी अहर् pos=n,g=n,c=2,n=d
युयुधे युध् pos=v,p=3,n=s,l=lit
द्वे द्वि pos=n,g=n,c=2,n=d
तु तु pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
बल बल pos=n,comp=y
अर्दनः अर्दन pos=a,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
अर्ध अर्ध pos=n,comp=y
दिवसम् दिवस pos=n,g=m,c=2,n=s
तु तु pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
गदा गदा pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s