Original

अहानि युयुधे भीष्मो दशैव परमास्त्रवित् ।अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् ॥ २६ ॥

Segmented

अहानि युयुधे भीष्मो दश एव परम-अस्त्र-विद् अहानि पञ्च द्रोणः तु ररक्ष कुरु-वाहिनीम्

Analysis

Word Lemma Parse
अहानि अहर् pos=n,g=n,c=2,n=p
युयुधे युध् pos=v,p=3,n=s,l=lit
भीष्मो भीष्म pos=n,g=m,c=1,n=s
दश दशन् pos=n,g=n,c=2,n=s
एव एव pos=i
परम परम pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अहानि अहर् pos=n,g=n,c=2,n=p
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तु तु pos=i
ररक्ष रक्ष् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s