Original

आख्यानं तदिदमनुत्तमं महार्थं विन्यस्तं महदिह पर्वसंग्रहेण ।श्रुत्वादौ भवति नृणां सुखावगाहं विस्तीर्णं लवणजलं यथा प्लवेन ॥ २४३ ॥

Segmented

आख्यानम् तद् इदम् अनुत्तमम् महा-अर्थम् विन्यस्तम् महद् इह पर्व-संग्रहेण श्रुत्वा आदौ भवति नृणाम् सुख-अवगाहम् विस्तीर्णम् लवण-जलम् यथा प्लवेन

Analysis

Word Lemma Parse
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
महा महत् pos=a,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
विन्यस्तम् विन्यस् pos=va,g=n,c=1,n=s,f=part
महद् महत् pos=a,g=n,c=1,n=s
इह इह pos=i
पर्व पर्वन् pos=n,comp=y
संग्रहेण संग्रह pos=n,g=m,c=3,n=s
श्रुत्वा श्रु pos=vi
आदौ आदि pos=n,g=m,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
नृणाम् नृ pos=n,g=,c=6,n=p
सुख सुख pos=a,comp=y
अवगाहम् अवगाह pos=n,g=n,c=1,n=s
विस्तीर्णम् विस्तृ pos=va,g=n,c=1,n=s,f=part
लवण लवण pos=n,comp=y
जलम् जल pos=n,g=n,c=1,n=s
यथा यथा pos=i
प्लवेन प्लव pos=n,g=m,c=3,n=s