Original

द्वैपायनौष्ठपुटनिःसृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च ।यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन ॥ २४२ ॥

Segmented

द्वैपायन-ओष्ठ-पुट-निःसृतम् अप्रमेयम् पुण्यम् पवित्रम् अथ पाप-हरम् शिवम् च यो भारतम् समधिगच्छति वाच्यमानम् किम् तस्य पुष्कर-जलैः अभिषेचनेन

Analysis

Word Lemma Parse
द्वैपायन द्वैपायन pos=n,comp=y
ओष्ठ ओष्ठ pos=n,comp=y
पुट पुट pos=n,comp=y
निःसृतम् निःसृ pos=va,g=n,c=2,n=s,f=part
अप्रमेयम् अप्रमेय pos=a,g=n,c=2,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
पवित्रम् पवित्र pos=a,g=n,c=2,n=s
अथ अथ pos=i
पाप पाप pos=n,comp=y
हरम् हर pos=a,g=n,c=2,n=s
शिवम् शिव pos=a,g=n,c=2,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
भारतम् भारत pos=n,g=n,c=2,n=s
समधिगच्छति समधिगम् pos=v,p=3,n=s,l=lat
वाच्यमानम् वाचय् pos=va,g=n,c=2,n=s,f=part
किम् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुष्कर पुष्कर pos=n,comp=y
जलैः जल pos=n,g=n,c=3,n=p
अभिषेचनेन अभिषेचन pos=n,g=n,c=3,n=s