Original

अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते ।आहारमनपाश्रित्य शरीरस्येव धारणम् ॥ २४० ॥

Segmented

अनाश्रित्य एतत् आख्यानम् कथा भुवि न विद्यते आहारम् अनपाश्रित्य शरीरस्य इव धारणम्

Analysis

Word Lemma Parse
अनाश्रित्य अनाश्रित्य pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
कथा कथा pos=n,g=f,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
आहारम् आहार pos=n,g=m,c=2,n=s
अनपाश्रित्य अनपाश्रित्य pos=i
शरीरस्य शरीर pos=n,g=n,c=6,n=s
इव इव pos=i
धारणम् धारण pos=n,g=n,c=1,n=s