Original

एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः ।अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः ॥ २४ ॥

Segmented

एतया संख्यया हि आसन् कुरु-पाण्डव-सेनयोः अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेन अष्टादशन् एव ताः

Analysis

Word Lemma Parse
एतया एतद् pos=n,g=f,c=3,n=s
संख्यया संख्या pos=n,g=f,c=3,n=s
हि हि pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सेनयोः सेना pos=n,g=f,c=6,n=d
अक्षौहिण्यो अक्षौहिणी pos=n,g=f,c=1,n=p
द्विजश्रेष्ठाः द्विजश्रेष्ठ pos=n,g=m,c=8,n=p
पिण्डेन पिण्ड pos=n,g=m,c=3,n=s
अष्टादशन् अष्टादशन् pos=a,g=f,c=1,n=s
एव एव pos=i
ताः तद् pos=n,g=f,c=1,n=p