Original

अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः ।अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः ॥ २३८ ॥

Segmented

अस्य आख्यानस्य विषये पुराणम् वर्तते द्विजाः अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=n,c=6,n=s
आख्यानस्य आख्यान pos=n,g=n,c=6,n=s
विषये विषय pos=n,g=m,c=7,n=s
पुराणम् पुराण pos=n,g=n,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
द्विजाः द्विज pos=n,g=m,c=8,n=p
अन्तरिक्षस्य अन्तरिक्ष pos=n,g=n,c=6,n=s
विषये विषय pos=n,g=m,c=7,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=s
इव इव pos=i
चतुर्विधाः चतुर्विध pos=a,g=f,c=1,n=p