Original

यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः ।न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ॥ २३५ ॥

Segmented

यो विद्यात् चतुरः वेदान् साङ्ग-उपनिषदान् द्विजः न च आख्यानम् इदम् विद्यान् न एव स स्याद् विचक्षणः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
चतुरः चतुर pos=a,g=m,c=1,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
साङ्ग साङ्ग pos=a,comp=y
उपनिषदान् उपनिषद pos=n,g=m,c=2,n=p
द्विजः द्विज pos=n,g=m,c=1,n=s
pos=i
pos=i
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
विद्यान् विद् pos=v,p=3,n=s,l=vidhilin
pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s