Original

एतदखिलमाख्यातं भारतं पर्वसंग्रहात् ।अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ।तन्महद्दारुणं युद्धमहान्यष्टादशाभवत् ॥ २३४ ॥

Segmented

एतद् अखिलम् आख्यातम् भारतम् पर्व-संग्रहात् अष्टादश समाजग्मुः अक्षौहिण्यो युयुत्सया तन् महद् दारुणम् युद्धम् अहानि अष्टादशन् अभवत्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
अखिलम् अखिल pos=a,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
भारतम् भारत pos=n,g=n,c=1,n=s
पर्व पर्वन् pos=n,comp=y
संग्रहात् संग्रह pos=n,g=m,c=5,n=s
अष्टादश अष्टादशन् pos=a,g=n,c=1,n=s
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
अक्षौहिण्यो अक्षौहिणी pos=n,g=f,c=1,n=p
युयुत्सया युयुत्सा pos=n,g=f,c=3,n=s
तन् तद् pos=n,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
दारुणम् दारुण pos=a,g=n,c=1,n=s
युद्धम् युध् pos=va,g=n,c=1,n=s,f=part
अहानि अहर् pos=n,g=n,c=2,n=p
अष्टादशन् अष्टादशन् pos=a,g=n,c=2,n=s
अभवत् भू pos=v,p=3,n=s,l=lan