Original

स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् ।अध्यायाः पञ्च संख्याताः पर्वैतदभिसंख्यया ।श्लोकानां द्वे शते चैव प्रसंख्याते तपोधनाः ॥ २३२ ॥

Segmented

स्वर्गपर्व ततो ज्ञेयम् दिव्यम् यत् तद् अमानुषम् अध्यायाः पञ्च संख्याताः पर्व एतत् अभिसंख्यया श्लोकानाम् द्वे शते च एव प्रसंख्याते तपोधनाः

Analysis

Word Lemma Parse
स्वर्गपर्व स्वर्गपर्वन् pos=n,g=n,c=1,n=s
ततो ततस् pos=i
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अमानुषम् अमानुष pos=a,g=n,c=1,n=s
अध्यायाः अध्याय pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
संख्याताः संख्या pos=va,g=m,c=1,n=p,f=part
पर्व पर्वन् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
अभिसंख्यया अभिसंख्या pos=n,g=f,c=3,n=s
श्लोकानाम् श्लोक pos=n,g=m,c=6,n=p
द्वे द्वि pos=n,g=n,c=1,n=d
शते शत pos=n,g=n,c=1,n=d
pos=i
एव एव pos=i
प्रसंख्याते प्रसंख्या pos=va,g=n,c=1,n=d,f=part
तपोधनाः तपोधन pos=a,g=m,c=8,n=p