Original

अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा ।विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना ॥ २३१ ॥

Segmented

अत्र अध्यायाः त्रयः प्रोक्ताः श्लोकानाम् च शतम् तथा विंशतिः च तथा श्लोकाः संख्याताः तत्त्व-दर्शिना

Analysis

Word Lemma Parse
अत्र अत्र pos=i
अध्यायाः अध्याय pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
प्रोक्ताः प्रवच् pos=va,g=m,c=1,n=p,f=part
श्लोकानाम् श्लोक pos=n,g=m,c=6,n=p
pos=i
शतम् शत pos=n,g=n,c=1,n=s
तथा तथा pos=i
विंशतिः विंशति pos=n,g=f,c=1,n=s
pos=i
तथा तथा pos=i
श्लोकाः श्लोक pos=n,g=m,c=1,n=p
संख्याताः संख्या pos=va,g=m,c=1,n=p,f=part
तत्त्व तत्त्व pos=n,comp=y
दर्शिना दर्शिन् pos=a,g=m,c=3,n=s