Original

महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम् ।यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः ।द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः ॥ २३० ॥

Segmented

महाप्रस्थानिकम् तस्माद् ऊर्ध्वम् सप्तदशम् स्मृतम् यत्र राज्यम् परित्यज्य पाण्डवाः पुरुष-ऋषभाः द्रौपद्या सहिता देव्या सिद्धिम् परमिकाम् गताः

Analysis

Word Lemma Parse
महाप्रस्थानिकम् महाप्रस्थानिक pos=a,g=n,c=1,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
ऊर्ध्वम् ऊर्ध्व pos=a,g=n,c=1,n=s
सप्तदशम् सप्तदश pos=a,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
यत्र यत्र pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
परित्यज्य परित्यज् pos=vi
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
द्रौपद्या द्रौपदी pos=n,g=f,c=3,n=s
सहिता सहित pos=a,g=m,c=1,n=p
देव्या देवी pos=n,g=f,c=3,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
परमिकाम् परमक pos=a,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part