Original

एतामक्षौहिणीं प्राहुः संख्यातत्त्वविदो जनाः ।यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः ॥ २३ ॥

Segmented

एताम् अक्षौहिणीम् प्राहुः सङ्ख्या-तत्त्व-विदः जनाः याम् वः कथितवान् अस्मि विस्तरेण द्विजोत्तमाः

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
अक्षौहिणीम् अक्षौहिणी pos=n,g=f,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
सङ्ख्या संख्या pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
याम् यद् pos=n,g=f,c=2,n=s
वः त्वद् pos=n,g=,c=2,n=p
कथितवान् कथय् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
द्विजोत्तमाः द्विजोत्तम pos=n,g=m,c=8,n=p