Original

सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् ।नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् ॥ २२७ ॥

Segmented

सर्वेषाम् च एव दिव्यानाम् अस्त्राणाम् अप्रसन्न-ताम् नाशम् वृष्णि-कलत्रानाम् प्रभावानाम् अनित्य-ताम्

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
pos=i
एव एव pos=i
दिव्यानाम् दिव्य pos=a,g=n,c=6,n=p
अस्त्राणाम् अस्त्र pos=n,g=n,c=6,n=p
अप्रसन्न अप्रसन्न pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
नाशम् नाश pos=n,g=m,c=2,n=s
वृष्णि वृष्णि pos=n,comp=y
कलत्रानाम् कलत्र pos=n,g=n,c=6,n=p
प्रभावानाम् प्रभाव pos=n,g=m,c=6,n=p
अनित्य अनित्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s