Original

यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् ।दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः ॥ २२३ ॥

Segmented

यत्र अर्जुनः द्वारवतीम् एत्य वृष्णि-विनाकृताम् दृष्ट्वा विषादम् अगमत् पराम् च आर्तिम् नर-ऋषभः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
द्वारवतीम् द्वारवती pos=n,g=f,c=2,n=s
एत्य pos=vi
वृष्णि वृष्णि pos=n,comp=y
विनाकृताम् विनाकृत pos=a,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
विषादम् विषाद pos=n,g=m,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
पराम् पर pos=n,g=f,c=2,n=s
pos=i
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s