Original

यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ ।नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् ॥ २२२ ॥

Segmented

यत्र सर्व-क्षयम् कृत्वा तौ उभौ राम-केशवौ न अतिचक्रमतुः कालम् प्राप्तम् सर्व-हरम् समम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
सर्व सर्व pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
केशवौ केशव pos=n,g=m,c=1,n=d
pos=i
अतिचक्रमतुः अतिक्रम् pos=v,p=3,n=d,l=lit
कालम् काल pos=n,g=m,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
हरम् हर pos=a,g=m,c=2,n=s
समम् सम pos=n,g=m,c=2,n=s