Original

आपाने पानगलिता दैवेनाभिप्रचोदिताः ।एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् ॥ २२१ ॥

Segmented

आपाने पान-गलिताः दैवेन अभिप्रचोदिताः एरका-रूपिभिः वज्रैः निजघ्नुः इतरेतरम्

Analysis

Word Lemma Parse
आपाने आपान pos=n,g=n,c=7,n=s
पान पान pos=n,comp=y
गलिताः गल् pos=va,g=m,c=1,n=p,f=part
दैवेन दैव pos=n,g=n,c=3,n=s
अभिप्रचोदिताः अभिप्रचोदय् pos=va,g=m,c=1,n=p,f=part
एरका एरका pos=n,comp=y
रूपिभिः रूपिन् pos=a,g=m,c=3,n=p
वज्रैः वज्र pos=n,g=m,c=3,n=p
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s