Original

पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च ।दशोत्तराणि षट्प्राहुर्यथावदिह संख्यया ॥ २२ ॥

Segmented

पञ्च-षष्टि-सहस्राणि तथा अश्वानाम् शतानि च दश-उत्तराणि षट् प्राहुः यथावद् इह संख्यया

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,comp=y
षष्टि षष्टि pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
तथा तथा pos=i
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
शतानि शत pos=n,g=n,c=1,n=p
pos=i
दश दशन् pos=n,comp=y
उत्तराणि उत्तर pos=a,g=n,c=2,n=p
षट् षष् pos=n,g=m,c=2,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
यथावद् यथावत् pos=i
इह इह pos=i
संख्यया संख्या pos=n,g=f,c=3,n=s