Original

सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च ।षडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना ॥ २१९ ॥

Segmented

सहस्रम् एकम् श्लोकानाम् पञ्च श्लोक-शतानि च षड् एव च तथा श्लोकाः संख्याताः तत्त्व-दर्शिना

Analysis

Word Lemma Parse
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
एकम् एक pos=n,g=n,c=1,n=s
श्लोकानाम् श्लोक pos=n,g=m,c=6,n=p
पञ्च पञ्चन् pos=n,g=n,c=1,n=s
श्लोक श्लोक pos=n,comp=y
शतानि शत pos=n,g=n,c=1,n=p
pos=i
षड् षष् pos=n,g=m,c=1,n=p
एव एव pos=i
pos=i
तथा तथा pos=i
श्लोकाः श्लोक pos=n,g=m,c=1,n=p
संख्याताः संख्या pos=va,g=m,c=1,n=p,f=part
तत्त्व तत्त्व pos=n,comp=y
दर्शिना दर्शिन् pos=a,g=m,c=3,n=s