Original

ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः ।नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् ॥ २१७ ॥

Segmented

ददर्श नारदम् यत्र धर्मराजो युधिष्ठिरः नारदात् च एव शुश्राव वृष्णीनाम् कदनम् महत्

Analysis

Word Lemma Parse
ददर्श दृश् pos=v,p=3,n=s,l=lit
नारदम् नारद pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
नारदात् नारद pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
कदनम् कदन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s