Original

यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः ।संजयश्च महामात्रो विद्वान्गावल्गणिर्वशी ॥ २१६ ॥

Segmented

यत्र धर्मम् समाश्रित्य विदुरः सुगतिम् गतः संजयः च महामात्रो विद्वान् गावल्गणिः वशी

Analysis

Word Lemma Parse
यत्र यत्र pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
समाश्रित्य समाश्रि pos=vi
विदुरः विदुर pos=n,g=m,c=1,n=s
सुगतिम् सुगति pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
संजयः संजय pos=n,g=m,c=1,n=s
pos=i
महामात्रो महामात्र pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
गावल्गणिः गावल्गणि pos=n,g=m,c=1,n=s
वशी वशिन् pos=a,g=m,c=1,n=s