Original

ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् ।त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः ॥ २१५ ॥

Segmented

ऋषेः प्रसादात् कृष्णस्य दृष्ट्वा आश्चर्यम् अनुत्तमम् त्यक्त्वा शोकम् स दारः च सिद्धिम् परमिकाम् गतः

Analysis

Word Lemma Parse
ऋषेः ऋषि pos=n,g=m,c=6,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
शोकम् शोक pos=n,g=m,c=2,n=s
pos=i
दारः दार pos=n,g=m,c=1,n=s
pos=i
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
परमिकाम् परमक pos=a,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part