Original

यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् ।लोकान्तरगतान्वीरानपश्यत्पुनरागतान् ॥ २१४ ॥

Segmented

यत्र राजा हतान् पुत्रान् पौत्रान् अन्यान् च पार्थिवान् लोक-अन्तर-गतान् वीरान् अपश्यत् पुनः आगतान्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
हतान् हन् pos=va,g=m,c=2,n=p,f=part
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
लोक लोक pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
वीरान् वीर pos=n,g=m,c=2,n=p
अपश्यत् पश् pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part