Original

यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा ।पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता ॥ २१३ ॥

Segmented

यम् दृष्ट्वा प्रस्थितम् साध्वी पृथा अपि अनुययौ तदा पुत्र-राज्यम् परित्यज्य गुरु-शुश्रूषणे रता

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
साध्वी साध्वी pos=n,g=f,c=1,n=s
पृथा पृथा pos=n,g=f,c=1,n=s
अपि अपि pos=i
अनुययौ अनुया pos=v,p=3,n=s,l=lit
तदा तदा pos=i
पुत्र पुत्र pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
परित्यज्य परित्यज् pos=vi
गुरु गुरु pos=n,comp=y
शुश्रूषणे शुश्रूषण pos=n,g=n,c=7,n=s
रता रम् pos=va,g=f,c=1,n=s,f=part