Original

त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च ।विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना ॥ २११ ॥

Segmented

त्रीणि श्लोक-सहस्राणि तावन्ति एव शतानि च विंशतिः च तथा श्लोकाः संख्याताः तत्त्व-दर्शिना

Analysis

Word Lemma Parse
त्रीणि त्रि pos=n,g=n,c=1,n=p
श्लोक श्लोक pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
तावन्ति तावत् pos=a,g=n,c=1,n=p
एव एव pos=i
शतानि शत pos=n,g=n,c=1,n=p
pos=i
विंशतिः विंशति pos=n,g=f,c=1,n=s
pos=i
तथा तथा pos=i
श्लोकाः श्लोक pos=n,g=m,c=1,n=p
संख्याताः संख्या pos=va,g=m,c=1,n=p,f=part
तत्त्व तत्त्व pos=n,comp=y
दर्शिना दर्शिन् pos=a,g=m,c=3,n=s