Original

इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् ।अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः ॥ २१० ॥

Segmented

इति आश्वमेधिकम् पर्व प्रोक्तम् एतन् महा-अद्भुतम् अत्र अध्याय-शतम् त्रिंशत् त्रयो अध्यायाः च शब्दिताः

Analysis

Word Lemma Parse
इति इति pos=i
आश्वमेधिकम् आश्वमेधिक pos=a,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
एतन् एतद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
अत्र अत्र pos=i
अध्याय अध्याय pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
त्रिंशत् त्रिंशत् pos=n,g=f,c=1,n=s
त्रयो त्रि pos=n,g=m,c=1,n=p
अध्यायाः अध्याय pos=n,g=m,c=1,n=p
pos=i
शब्दिताः शब्दय् pos=va,g=m,c=1,n=p,f=part