Original

ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव ।नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः ॥ २१ ॥

Segmented

ज्ञेयम् शत-सहस्रम् तु सहस्राणि तथा नव नराणाम् अपि पञ्चाशत्-शतानि त्रीणि च अनघाः

Analysis

Word Lemma Parse
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
शत शत pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
तु तु pos=i
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
तथा तथा pos=i
नव नवन् pos=n,g=n,c=1,n=s
नराणाम् नर pos=n,g=m,c=6,n=p
अपि अपि pos=i
पञ्चाशत् पञ्चाशत् pos=n,comp=y
शतानि शत pos=n,g=n,c=1,n=p
त्रीणि त्रि pos=n,g=n,c=1,n=p
pos=i
अनघाः अनघ pos=a,g=m,c=8,n=p