Original

चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः ।संग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः ।अश्वमेधे महायज्ञे नकुलाख्यानमेव च ॥ २०९ ॥

Segmented

चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः संग्रामे बभ्रुवाहेन संशयम् च अत्र दर्शितः अश्वमेधे महा-यज्ञे नकुल-आख्यानम् एव च

Analysis

Word Lemma Parse
चित्राङ्गदायाः चित्राङ्गदा pos=n,g=f,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
पुत्रिकाया पुत्रिका pos=n,g=f,c=6,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
बभ्रुवाहेन बभ्रुवाह pos=n,g=m,c=3,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
pos=i
अत्र अत्र pos=i
दर्शितः दर्शय् pos=va,g=m,c=1,n=s,f=part
अश्वमेधे अश्वमेध pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
नकुल नकुल pos=n,comp=y
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i