Original

चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः ।तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः ॥ २०८ ॥

Segmented

चर्यायाम् हयम् उत्सृष्टम् पाण्डवस्य अनुगच्छतः तत्र तत्र च युद्धानि राज-पुत्रैः अमर्षणैः

Analysis

Word Lemma Parse
चर्यायाम् चर्या pos=n,g=f,c=7,n=s
हयम् हय pos=n,g=m,c=2,n=s
उत्सृष्टम् उत्सृज् pos=va,g=m,c=2,n=s,f=part
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
अनुगच्छतः अनुगम् pos=va,g=m,c=6,n=s,f=part
तत्र तत्र pos=i
तत्र तत्र pos=i
pos=i
युद्धानि युद्ध pos=n,g=n,c=1,n=p
राज राजन् pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
अमर्षणैः अमर्षण pos=a,g=m,c=3,n=p