Original

ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् ।तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् ॥ २०६ ॥

Segmented

ततो ऽश्वमेधिकम् नाम पर्व प्रोक्तम् चतुर्दशम् तत् यत्र आख्यानम् यत्राख्यानम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽश्वमेधिकम् अश्वमेधिक pos=a,g=n,c=1,n=s
नाम नाम pos=i
पर्व पर्वन् pos=n,g=n,c=1,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
चतुर्दशम् चतुर्दश pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
यत्राख्यानम् अनुत्तम pos=a,g=n,c=1,n=s