Original

एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् ।अध्यायानां शतं चात्र षट्चत्वारिंशदेव च ।श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च ॥ २०५ ॥

Segmented

एतत् त्रयोदशम् पर्व धर्म-निश्चय-कारकम् अध्यायानाम् शतम् च अत्र षट्चत्वारिंशद् एव च श्लोकानाम् तु सहस्राणि षट् सप्त एव शतानि च

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
त्रयोदशम् त्रयोदश pos=a,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
निश्चय निश्चय pos=n,comp=y
कारकम् कारक pos=a,g=n,c=1,n=s
अध्यायानाम् अध्याय pos=n,g=m,c=6,n=p
शतम् शत pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
षट्चत्वारिंशद् षट्चत्वारिंशत् pos=n,g=f,c=1,n=s
एव एव pos=i
pos=i
श्लोकानाम् श्लोक pos=n,g=m,c=6,n=p
तु तु pos=i
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
षट् षष् pos=n,g=n,c=1,n=s
सप्त सप्तन् pos=n,g=n,c=1,n=s
एव एव pos=i
शतानि शत pos=n,g=n,c=1,n=p
pos=i