Original

तथा पात्रविशेषाश्च दानानां च परो विधिः ।आचारविधियोगश्च सत्यस्य च परा गतिः ॥ २०३ ॥

Segmented

तथा पात्र-विशेषाः च दानानाम् च परो विधिः आचार-विधि-योगः च सत्यस्य च परा गतिः

Analysis

Word Lemma Parse
तथा तथा pos=i
पात्र पात्र pos=n,comp=y
विशेषाः विशेष pos=n,g=m,c=1,n=p
pos=i
दानानाम् दान pos=n,g=n,c=6,n=p
pos=i
परो पर pos=n,g=m,c=1,n=s
विधिः विधि pos=n,g=m,c=1,n=s
आचार आचार pos=n,comp=y
विधि विधि pos=n,comp=y
योगः योग pos=n,g=m,c=1,n=s
pos=i
सत्यस्य सत्य pos=n,g=n,c=6,n=s
pos=i
परा पर pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s