Original

अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् ।यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् ।भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः ॥ २०१ ॥

Segmented

अत ऊर्ध्वम् तु विज्ञेयम् आनुशासनम् यत्र प्रकृतिम् आपन्नः श्रुत्वा धर्म-विनिश्चयम् भीष्माद् भागीरथी-पुत्रात् कुरु-राजः युधिष्ठिरः

Analysis

Word Lemma Parse
अत अतस् pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
तु तु pos=i
विज्ञेयम् विज्ञा pos=va,g=n,c=1,n=s,f=krtya
आनुशासनम् उत्तम pos=a,g=n,c=1,n=s
यत्र यत्र pos=i
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
श्रुत्वा श्रु pos=vi
धर्म धर्म pos=n,comp=y
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s
भीष्माद् भीष्म pos=n,g=m,c=5,n=s
भागीरथी भागीरथी pos=n,comp=y
पुत्रात् पुत्र pos=n,g=m,c=5,n=s
कुरु कुरु pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s