Original

श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश ।पञ्च चैव शतान्याहुः पञ्चविंशतिसंख्यया ॥ २०० ॥

Segmented

श्लोकानाम् तु सहस्राणि कीर्तितानि चतुर्दश पञ्च च एव शतानि आहुः पञ्चविंशति-सङ्ख्यया

Analysis

Word Lemma Parse
श्लोकानाम् श्लोक pos=n,g=m,c=6,n=p
तु तु pos=i
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
कीर्तितानि कीर्तय् pos=va,g=n,c=1,n=p,f=part
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
शतानि शत pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
पञ्चविंशति पञ्चविंशति pos=n,comp=y
सङ्ख्यया संख्या pos=n,g=f,c=3,n=s