Original

शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः ।गजानां तु परीमाणमेतदेवात्र निर्दिशेत् ॥ २० ॥

Segmented

शतानि उपरि च एव अष्टौ तथा भूयस् च सप्ततिः गजानाम् तु परीमाणम् एतद् एव अत्र निर्दिशेत्

Analysis

Word Lemma Parse
शतानि शत pos=n,g=n,c=1,n=p
उपरि उपरि pos=i
pos=i
एव एव pos=i
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
तथा तथा pos=i
भूयस् भूयस् pos=i
pos=i
सप्ततिः सप्तति pos=n,g=f,c=1,n=s
गजानाम् गज pos=n,g=m,c=6,n=p
तु तु pos=i
परीमाणम् परीमाण pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
एव एव pos=i
अत्र अत्र pos=i
निर्दिशेत् निर्दिश् pos=v,p=3,n=s,l=vidhilin