Original

सूत उवाच ।शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः ।समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः ॥ २ ॥

Segmented

सूत उवाच शुश्रूषा यदि वो विप्रा ब्रुवतः च कथाः शुभाः समन्तपञ्चक-आख्यम् च श्रोतुम् अर्हथ सत्तमाः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
यदि यदि pos=i
वो त्वद् pos=n,g=,c=6,n=p
विप्रा विप्र pos=n,g=m,c=8,n=p
ब्रुवतः ब्रू pos=va,g=m,c=6,n=s,f=part
pos=i
कथाः कथा pos=n,g=f,c=2,n=p
शुभाः शुभ pos=a,g=f,c=2,n=p
समन्तपञ्चक समन्तपञ्चक pos=n,comp=y
आख्यम् आख्या pos=n,g=n,c=2,n=s
pos=i
श्रोतुम् श्रु pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat
सत्तमाः सत्तम pos=a,g=m,c=8,n=p