Original

द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् ।पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् ।त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः ॥ १९९ ॥

Segmented

द्वादशम् पर्व निर्दिष्टम् एतत् प्राज्ञ-जन-प्रियम् पर्वणि अत्र परिज्ञेयम् अध्यायानाम् शत-त्रयम् त्रिंशत् च एव तथा अध्यायाः नव च एव तपोधनाः

Analysis

Word Lemma Parse
द्वादशम् द्वादश pos=a,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
निर्दिष्टम् निर्दिश् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
प्राज्ञ प्राज्ञ pos=a,comp=y
जन जन pos=n,comp=y
प्रियम् प्रिय pos=a,g=n,c=1,n=s
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
अत्र अत्र pos=i
परिज्ञेयम् परिज्ञा pos=va,g=n,c=1,n=s,f=krtya
अध्यायानाम् अध्याय pos=n,g=m,c=6,n=p
शत शत pos=n,comp=y
त्रयम् त्रय pos=n,g=n,c=1,n=s
त्रिंशत् त्रिंशत् pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
अध्यायाः अध्याय pos=n,g=m,c=1,n=p
नव नवन् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
तपोधनाः तपोधन pos=a,g=m,c=8,n=p