Original

आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः ।यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् ।मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः ॥ १९८ ॥

Segmented

आपद्-धर्माः च तत्र एव काल-हेतु-प्रदर्शकाः यान् बुद्ध्वा पुरुषः सम्यक् सर्वज्ञ-त्वम् अवाप्नुयात् मोक्ष-धर्माः च कथिता विचित्रा बहु-विस्तराः

Analysis

Word Lemma Parse
आपद् आपद् pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
एव एव pos=i
काल काल pos=n,comp=y
हेतु हेतु pos=n,comp=y
प्रदर्शकाः प्रदर्शक pos=a,g=m,c=1,n=p
यान् यद् pos=n,g=m,c=2,n=p
बुद्ध्वा बुध् pos=vi
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सम्यक् सम्यक् pos=i
सर्वज्ञ सर्वज्ञ pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
मोक्ष मोक्ष pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
कथिता कथय् pos=va,g=m,c=1,n=p,f=part
विचित्रा विचित्र pos=a,g=m,c=1,n=p
बहु बहु pos=a,comp=y
विस्तराः विस्तर pos=n,g=m,c=1,n=p