Original

श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते ।संख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना ।प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् ॥ १९५ ॥

Segmented

श्लोकाः सप्त-शतम् च अत्र पञ्च-सप्ततिः उच्यते संख्यया भारत-आख्यानम् कर्त्रा हि अत्र महात्मना प्रणीतम् सत्-जन-मनः-वैक्लव्य-अश्रु-प्रवर्तकम्

Analysis

Word Lemma Parse
श्लोकाः श्लोक pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
पञ्च पञ्चन् pos=n,comp=y
सप्ततिः सप्तति pos=n,g=f,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
संख्यया संख्या pos=n,g=f,c=3,n=s
भारत भारत pos=n,comp=y
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
कर्त्रा कर्तृ pos=n,g=m,c=3,n=s
हि हि pos=i
अत्र अत्र pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
प्रणीतम् प्रणी pos=va,g=n,c=1,n=s,f=part
सत् अस् pos=va,comp=y,f=part
जन जन pos=n,comp=y
मनः मनस् pos=n,comp=y
वैक्लव्य वैक्लव्य pos=n,comp=y
अश्रु अश्रु pos=n,comp=y
प्रवर्तकम् प्रवर्तक pos=a,g=n,c=1,n=s