Original

यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः ।राज्ञां तानि शरीराणि दाहयामास शास्त्रतः ॥ १९३ ॥

Segmented

यत्र राजा महा-प्राज्ञः सर्व-धर्म-भृताम् वरः राज्ञाम् तानि शरीराणि दाहयामास शास्त्रतः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
तानि तद् pos=n,g=n,c=2,n=p
शरीराणि शरीर pos=n,g=n,c=2,n=p
दाहयामास दाहय् pos=v,p=3,n=s,l=lit
शास्त्रतः शास्त्रतस् pos=i