Original

यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः ।पुत्रान्भ्रातॄन्पितॄंश्चैव ददृशुर्निहतान्रणे ॥ १९२ ॥

Segmented

यत्र तान् क्षत्रियाञ् शूरान् दिष्टान्तान् अनिवर्तिनः पुत्रान् भ्रातॄन् पितॄन् च एव ददृशुः निहतान् रणे

Analysis

Word Lemma Parse
यत्र यत्र pos=i
तान् तद् pos=n,g=m,c=2,n=p
क्षत्रियाञ् क्षत्रिय pos=n,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
दिष्टान्तान् दिष्टान्त pos=n,g=m,c=2,n=p
अनिवर्तिनः अनिवर्तिन् pos=a,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s