Original

अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् ।विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः ।क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः ॥ १९१ ॥

Segmented

अत ऊर्ध्वम् इदम् प्राहुः स्त्रीपर्व करुणा-उदयम् विलापो वीर-पत्नीनाम् यत्र अति करुणः स्मृतः क्रोध-आवेशः प्रसादः च गान्धारी-धृतराष्ट्रयोः

Analysis

Word Lemma Parse
अत अतस् pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
स्त्रीपर्व स्त्रीपर्वन् pos=n,g=n,c=2,n=s
करुणा करुणा pos=n,comp=y
उदयम् उदय pos=n,g=n,c=2,n=s
विलापो विलाप pos=n,g=m,c=1,n=s
वीर वीर pos=n,comp=y
पत्नीनाम् पत्नी pos=n,g=f,c=6,n=p
यत्र यत्र pos=i
अति अति pos=i
करुणः करुण pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
क्रोध क्रोध pos=n,comp=y
आवेशः आवेश pos=n,g=m,c=1,n=s
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
pos=i
गान्धारी गान्धारी pos=n,comp=y
धृतराष्ट्रयोः धृतराष्ट्र pos=n,g=m,c=6,n=d