Original

अक्षौहिण्याः प्रसंख्यानं रथानां द्विजसत्तमाः ।संख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ॥ १९ ॥

Segmented

अक्षौहिण्याः प्रसंख्यानम् रथानाम् द्विज-सत्तमाः सङ्ख्या-गणय्-तत्त्व-ज्ञैः सहस्राणि एकविंशतिः

Analysis

Word Lemma Parse
अक्षौहिण्याः अक्षौहिणी pos=n,g=f,c=6,n=s
प्रसंख्यानम् प्रसंख्यान pos=n,g=n,c=1,n=s
रथानाम् रथ pos=n,g=m,c=6,n=p
द्विज द्विज pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=8,n=p
सङ्ख्या संख्या pos=n,comp=y
गणय् गणय् pos=va,comp=y,f=part
तत्त्व तत्त्व pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
एकविंशतिः एकविंशति pos=n,g=f,c=1,n=s