Original

अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना ।श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च ॥ १८९ ॥

Segmented

अष्टादशा अस्मिन् अध्यायाः पर्वणि उक्ताः महात्मना श्लोक-अग्रम् अत्र कथितम् शतानि अष्टौ तथा एव च

Analysis

Word Lemma Parse
अष्टादशा अष्टादशन् pos=a,g=m,c=1,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
अध्यायाः अध्याय pos=n,g=m,c=1,n=p
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
श्लोक श्लोक pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
शतानि शत pos=n,g=n,c=1,n=p
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i