Original

गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः ।सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् ॥ १८८ ॥

Segmented

गूढ-उत्पन्नस्य च आख्यानम् कर्णस्य पृथया आत्मनः सुतस्य एतत् इह प्रोक्तम् दशमम् पर्व सौप्तिकम्

Analysis

Word Lemma Parse
गूढ गुह् pos=va,comp=y,f=part
उत्पन्नस्य उत्पद् pos=va,g=m,c=6,n=s,f=part
pos=i
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
पृथया पृथा pos=n,g=f,c=3,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सुतस्य सुत pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
इह इह pos=i
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
दशमम् दशम pos=a,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
सौप्तिकम् सौप्तिक pos=n,g=n,c=1,n=s